A 436-36(1) Ābhyudayikaśrāddha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 436/36
Title: Ābhyudayikaśrāddha
Dimensions: 22 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2125
Remarks:


Reel No. A 436-36 Inventory No.: 108904–108907

Title Ābhyudayikaśrāddhapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.5 cm

Folios 10

Lines per Folio 6–7

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 4/2125

Manuscript Features

Ābhyudayikaśrāddha

Matsyapurāṇa

Āśvalāyanapariśiṣṭa

Kātyāyanapariśiṣṭa

Excerpts

Beginning

śrīgaṇeśāya namaḥ

athābhyudayikaśrāddhaḥ

tatra matsyapurāṇe

utsavā[[na]]ndasantānayajñodvāhādimaṅgale

mātaraḥ prathamaṃ pūjyāḥ pitaras tadanantaram 1

tato mātāmahānāñ ca viśvedevās tathaiva ceti

etac chrāddham prātar eva bha[[va]]ti

pūrvāhṇe daivikaṃ kāryyam aparāhṇe tu paitṛkam

ekoddiṣṭan tu madhyāhne prātar vṛddhinimittakam

iti (fol. 1v1–4)

End

atra brāhmaṇasya śarmmāntam kṣatriyasya varmmāntam vaiśyasya guptāntam śūdrasya dāsāntam nāmety evety avadhātavyam strīṇāṃ devyantam nāmeti cāturvarṇyasamādhānam (fol. 10v2–4)

Colophon

ity ābhudayikaśrāddhapaddhatiḥ

pramādāt kurvatāṃ karma pracyavetādhvareṣu ca ||

samarāṇād eva tadviṣṇoḥ saṃpūrṇaṃ syād iti śṛutiḥ ||

āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca ||

prayacchaṃtu tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ ||

yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu ||

nyūnaṃ saṃpūrṇatāṃ yātu sadyo vande tam acyutam ||

oṁ acyutāya namaḥ 3

kāyena vāceti śrāddhakarmma nārāyaṇāya samarpayet ||     || (fol. 10v4–7)

Microfilm Details

Reel No. A 436/36

Date of Filming 27-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-08-2009

Bibliography